Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi // (1) Par.?
śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati // (2) Par.?
arthe prayojane // (3) Par.?
niyujyeyaṃ vyāpārayeyam // (4) Par.?
atreti prakṛtaprayojana eva atretiśabdo yasmādarthe // (5) Par.?
yathā subhikṣam ityāgataḥ yasmāt subhikṣaṃ tasmādāgata ityarthaḥ // (6) Par.?
niyojita iti caurādiko ṇica na hetau // (7) Par.?
anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati // (8) Par.?
provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt // (9) Par.?
kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā // (10) Par.?
atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam // (11) Par.?
Duration=0.023324012756348 secs.