Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1547
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asukhānubandhamiti rogarūpam asukham anubadhnātītyasukhānubandham // (1) Par.?
mūlamiti kāraṇam // (2) Par.?
kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ // (3) Par.?
ayaṃ śabda ubhābhyāṃ kālaśabdābhyāṃ yojanīyaḥ // (4) Par.?
prajāpataye brahmeti chedaḥ // (5) Par.?
prajānām alpādikam āyurmattveti yojanā // (6) Par.?
alpatvāt āyuṣa iti śeṣaḥ // (7) Par.?
alpastapaḥprabhṛtīnāṃ saṃcayo'smin alpe āyuṣi tat tathā // (8) Par.?
pratiśabdo maitryādibhiḥ pratyekaṃ sambadhyate // (9) Par.?
athaśabdaś cādhikāre // (10) Par.?
tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā // (11) Par.?
yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati // (12) Par.?
Duration=0.020157098770142 secs.