Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1589
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi // (1) Par.?
daivayogāditi prāktanakarmavaśāt // (2) Par.?
vivardhanta iti vṛṣyatvaṃ sampādayanti // (3) Par.?
hāvo naraṃ prati strīṇāṃ śṛṅgāraceṣṭāviśeṣaḥ // (4) Par.?
uktaṃ ca bharatena prakāśarūpakaṃ sattvaṃ sattvotplavāḥ samudgatāḥ // (5) Par.?
tebhyo hāvādiniṣpattirityāhuḥ paramarṣayaḥ iti // (6) Par.?
daivād iti prāktanakarmaṇaḥ // (7) Par.?
karmaṇa iti aihikādvaśīkaraṇādikarmaṇaḥ // (8) Par.?
manaḥśayaḥ kāmaḥ // (9) Par.?
pāśabhūteti manaindriyabandhahetutvāt // (10) Par.?
nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati // (11) Par.?
Duration=0.016969919204712 secs.