Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣaḥ kukkuṭaḥ // (1) Par.?
śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante // (2) Par.?
vartikā vartyākārā bhakṣyāḥ // (3) Par.?
dhānā iti dhānākārā bhakṣyāḥ // (4) Par.?
ayaṃ tulyadravyatayā vividhabhakṣyarūpo 'pyeka eva yogaḥ // (5) Par.?
Duration=0.014825820922852 secs.