Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3369
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
*devīṃ sarasvatīṃ caiva tato jayam udīrayet / (1.2) Par.?
*oṃ namo bhagavate tasmai vyāsāyāmitatejase / (1.3) Par.?
*yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhām / (1.4) Par.?
*tato 'jñānatamo'ndhasya kāvasthā jagato bhavet / (1.5) Par.?
*janamejaya uvāca / (1.6) Par.?
*mayasya tu kathāṃ divyāṃ śrotum icchāmi sattama / (1.7) Par.?
*sabhāṃ caiva kṛtāṃ tena dharmarājasya dhīmataḥ / (1.8) Par.?
*janamejaya uvāca / (1.9) Par.?
*rakṣitaḥ pāṇḍavā [... au2 Zeichenjh] mayo nāma mahāsuraḥ / (1.10) Par.?
*kṛṣṇācca pāvakāccaiva pārthenāmitatejasā / (1.11) Par.?
*sa cakāra yad ūrdhvaṃ vai karma pratyayakārakam / (1.12) Par.?
*tad brūhi bhagavan sarvaṃ prāṇadāya kirīṭine / (1.13) Par.?
*janamejayaḥ / (1.14) Par.?
*arjuno jayatāṃ śreṣṭho mokṣayitvā mayaṃ tadā / (1.15) Par.?
*kiṃ cakāra mahātejāstanme brūhi dvijottama // (1.16) Par.?
Duration=0.027476072311401 secs.