Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2830
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam / (1.2) Par.?
ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ // (1.3) Par.?
vaiśampāyana uvāca / (2.1) Par.?
evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham / (2.2) Par.?
āsāṃcakre munigaṇair dharmarājo yudhiṣṭhiraḥ // (2.3) Par.?
teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām / (3.1) Par.?
mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandanaḥ // (3.2) Par.?
manye kālaś ca balavān daivaṃ ca vidhinirmitam / (4.1) Par.?
bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ // (4.2) Par.?
kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm / (5.1) Par.?
saṃspṛśed īdṛśo bhāvaḥ śuciṃ stainyam ivānṛtam // (5.2) Par.?
na hi pāpaṃ kṛtaṃ kiṃcit karma vā ninditaṃ kvacit / (6.1) Par.?
draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān // (6.2) Par.?
tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ / (7.1) Par.?
tasyāḥ saṃharaṇāt prāptaḥ śirasaḥ keśavāpanam / (7.2) Par.?
parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān // (7.3) Par.?
pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam / (8.1) Par.?
tad dāraharaṇaṃ prāptam asmābhiravitarkitam // (8.2) Par.?
duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā / (9.1) Par.?
hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām / (9.2) Par.?
jñātibhir vipravāsaśca mithyā vyavasitairayam // (9.3) Par.?
asti nūnaṃ mayā kaścid alpabhāgyataro naraḥ / (10.1) Par.?
bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet // (10.2) Par.?
Duration=0.039537906646729 secs.