Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8592
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ / (1.2) Par.?
sārathyam akarot tatra yatra rudro 'bhavad rathī // (1.3) Par.?
rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ / (2.1) Par.?
tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt / (3.2) Par.?
duryodhanam amitraghnaḥ prīto madrādhipas tadā // (3.3) Par.?
evaṃ cen manyase rājan gāndhāre priyadarśana / (4.1) Par.?
tasmāt te yat priyaṃ kiṃcit tat sarvaṃ karavāṇy aham // (4.2) Par.?
yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhicit / (5.1) Par.?
tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava // (5.2) Par.?
yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam / (6.1) Par.?
mama tatkṣamatāṃ sarvaṃ bhavān karṇaś ca sarvaśaḥ // (6.2) Par.?
karṇa uvāca / (7.1) Par.?
īśānasya yathā brahmā yathā pārthasya keśavaḥ / (7.2) Par.?
tathā nityaṃ hite yukto madrarāja bhajasva naḥ // (7.3) Par.?
śalya uvāca / (8.1) Par.?
ātmanindātmapūjā ca paranindā parastavaḥ / (8.2) Par.?
anācaritam āryāṇāṃ vṛttam etac caturvidham // (8.3) Par.?
yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava / (9.1) Par.?
ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham // (9.2) Par.?
ahaṃ śakrasya sārathye yogyo mātalivat prabho / (10.1) Par.?
apramādaprayogāc ca jñānavidyācikitsitaiḥ // (10.2) Par.?
tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha / (11.1) Par.?
vāhayiṣyāmi turagān vijvaro bhava sūtaja // (11.2) Par.?
Duration=0.045470952987671 secs.