Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1219
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dravya wichtigste Kategorie
dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ / (1.1) Par.?
pañcabhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate // (1.2) Par.?
mahābhūta => dravya
ambuyonyagnipavananabhasām samavāyataḥ / (2.1) Par.?
st¦rkstes mahābhūta bestimmt Charakter von dravya
tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā // (2.2) Par.?
tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt / (3.1) Par.?
rasa, anurasa
naikadoṣās tato rogās tatra vyakto rasaḥ smṛtaḥ // (3.2) Par.?
avyakto 'nurasaḥ kiṃcid ante vyakto 'pi ceṣyate / (4.1) Par.?
gurvādayo guṇā dravye pṛthivyādau rasāśraye // (4.2) Par.?
raseṣu vyapadiśyante sāhacaryopacārataḥ / (5.1) Par.?
dravya:: pārthiva
tatra dravyaṃ gurusthūlasthiragandhaguṇolbaṇam // (5.2) Par.?
pārthivaṃ gauravasthairyasaṃghātopacayāvaham / (6.1) Par.?
dravya:: āpya
dravaśītagurusnigdhamandasāndrarasolbaṇam // (6.2) Par.?
āpyaṃ snehanaviṣyandakledaprahlādabandhakṛt / (7.1) Par.?
dravya:: āgneya
rūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam // (7.2) Par.?
āgneyaṃ dāhabhāvarṇaprakāśapavanātmakam / (8.1) Par.?
dravya:: vāyavya
vāyavyaṃ rūkṣaviśadalaghusparśaguṇolbaṇam // (8.2) Par.?
raukṣyalāghavavaiśadyavicāraglānikārakam / (9.1) Par.?
dravya:: ākāśīya
nābhasaṃ sūkṣmaviśadalaghuśabdaguṇolbaṇam // (9.2) Par.?
sauṣiryalāghavakaraṃ jagaty evam anauṣadham / (10.1) Par.?
na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ // (10.2) Par.?
dravya:: movement => mahābhūta
dravyam ūrdhvagamaṃ tatra prāyo 'gnipavanotkaṭam / (11.1) Par.?
adhogāmi ca bhūyiṣṭhaṃ bhūmitoyaguṇādhikam // (11.2) Par.?
iti dravyaṃ rasān bhedair uttaratropadekṣyate / (12.1) Par.?
vīrya:: definition
vīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu // (12.2) Par.?
laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā / (13.1) Par.?
vīrya:: definition (Caraka)
carakas tv āha vīryaṃ tat kriyate yena yā kriyā // (13.2) Par.?
nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā hi sā / (14.1) Par.?
gurvādiṣv eva vīryākhyā tenānvartheti varṇyate // (14.2) Par.?
samagraguṇasāreṣu śaktyutkarṣavivartiṣu / (15.1) Par.?
vyavahārāya mukhyatvād bahvagragrahaṇād api // (15.2) Par.?
ataś ca viparītatvāt sambhavaty api naiva sā / (16.1) Par.?
vivakṣyate rasādyeṣu vīryaṃ gurvādayo hy ataḥ // (16.2) Par.?
vīrya:: definition (3)
uṣṇaṃ śītaṃ dvidhaivānye vīryam ācakṣate 'pi ca / (17.1) Par.?
nānātmakam api dravyam agnīṣomau mahābalau // (17.2) Par.?
vyaktāvyaktaṃ jagad iva nātikrāmati jātucit / (18.1) Par.?
tatroṣṇaṃ bhramatṛḍglānisvedadāhāśupākitāḥ // (18.2) Par.?
śamaṃ ca vātakaphayoḥ karoti śiśiraṃ punaḥ / (19.1) Par.?
hlādanaṃ jīvanaṃ stambhaṃ prasādaṃ raktapittayoḥ // (19.2) Par.?
vipāka:: definition
jāṭhareṇāgninā yogād yad udeti rasāntaram / (20.1) Par.?
rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ // (20.2) Par.?
svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ / (21.1) Par.?
tiktoṣṇakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ // (21.2) Par.?
rasair asau tulyaphalas tatra dravyaṃ śubhāśubham / (22.1) Par.?
kiṃcid rasena kurute karma pākena cāparam // (22.2) Par.?
guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana / (23.1) Par.?
st¦rkstes rasa usw. in einer Subst. bestimmt ihre Eig.
yad yad dravye rasādīnāṃ balavattvena vartate // (23.2) Par.?
abhibhūyetarāṃs tat tat kāraṇatvaṃ prapadyate / (24.1) Par.?
viruddhaguṇasaṃyoge bhūyasālpaṃ hi jīyate // (24.2) Par.?
Reihenfolge von rasa bis prabhāva
rasaṃ vipākas tau vīryaṃ prabhāvas tāny apohati / (25.1) Par.?
balasāmye rasādīnām iti naisargikaṃ balam // (25.2) Par.?
prabhāva:: aktiv bei rasādisāmya
rasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam / (26.1) Par.?
dantī rasādyais tulyāpi citrakasya virecanī // (26.2) Par.?
madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam / (27.1) Par.?
iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat // (27.2) Par.?
vicitrapratyayārabdhadravyabhedena bhidyate / (28.1) Par.?
svādur guruś ca godhūmo vātajid vātakṛd yavaḥ // (28.2) Par.?
uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ // (29) Par.?
Duration=0.12507486343384 secs.