Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, theft, stealing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
svakarmaṇyapare yuktāstathaivānye vikarmaṇi / (1.2) Par.?
teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
vidyālakṣaṇasampannāḥ sarvatrāmnāyadarśinaḥ / (2.2) Par.?
ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ // (2.3) Par.?
ṛtvigācāryasampannāḥ sveṣu karmasvavasthitāḥ / (3.1) Par.?
ete devasamā rājan brāhmaṇānāṃ bhavantyuta // (3.2) Par.?
ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ / (4.1) Par.?
ete kṣatrasamā rājan brāhmaṇānāṃ bhavantyuta // (4.2) Par.?
aśvārohā gajārohā rathino 'tha padātayaḥ / (5.1) Par.?
ete vaiśyasamā rājan brāhmaṇānāṃ bhavantyuta // (5.2) Par.?
janmakarmavihīnā ye kadaryā brahmabandhavaḥ / (6.1) Par.?
ete śūdrasamā rājan brāhmaṇānāṃ bhavantyuta // (6.2) Par.?
aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ / (7.1) Par.?
tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet // (7.2) Par.?
āhvāyakā devalakā nakṣatragrāmayājakāḥ / (8.1) Par.?
ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ // (8.2) Par.?
etebhyo balim ādadyāddhīnakośo mahīpatiḥ / (9.1) Par.?
ṛte brahmasamebhyaśca devakalpebhya eva ca // (9.2) Par.?
abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam / (10.1) Par.?
brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta // (10.2) Par.?
vikarmasthāstu nopekṣyā jātu rājñā kathaṃcana / (11.1) Par.?
niyamyāḥ saṃvibhajyāśca dharmānugrahakāmyayā // (11.2) Par.?
yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ / (12.1) Par.?
rājña evāparādhaṃ taṃ manyante tadvido janāḥ // (12.2) Par.?
avṛttyā yo bhavet steno vedavit snātakastathā / (13.1) Par.?
rājan sa rājñā bhartavya iti dharmavido viduḥ // (13.2) Par.?
sa cenno parivarteta kṛtavṛttiḥ paraṃtapa / (14.1) Par.?
tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ // (14.2) Par.?
Duration=0.51638197898865 secs.