Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca / (1.2) Par.?
abhigacchan krameṇa sma kaṃcinmunim upasthitaḥ // (1.3) Par.?
taṃ sa tena yathoddiṣṭaṃ nāgaṃ vipreṇa brāhmaṇaḥ / (2.1) Par.?
paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ // (2.2) Par.?
so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit / (3.1) Par.?
proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ // (3.2) Par.?
tatastasya vacaḥ śrutvā rūpiṇī dharmavatsalā / (4.1) Par.?
darśayāmāsa taṃ vipraṃ nāgapatnī pativratā // (4.2) Par.?
sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā / (5.1) Par.?
svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt // (5.2) Par.?
brāhmaṇa uvāca / (6.1) Par.?
viśrānto 'bhyarcitaścāsmi bhavatyā ślakṣṇayā girā / (6.2) Par.?
draṣṭum icchāmi bhavati taṃ devaṃ nāgam uttamam // (6.3) Par.?
etaddhi paramaṃ kāryam etanme phalam īpsitam / (7.1) Par.?
anenārthena cāsmyadya samprāptaḥ pannagālayam // (7.2) Par.?
nāgabhāryovāca / (8.1) Par.?
ārya sūryarathaṃ voḍhuṃ gato 'sau māsacārikaḥ / (8.2) Par.?
saptāṣṭabhir dinair vipra darśayiṣyatyasaṃśayam // (8.3) Par.?
etad viditam āryasya vivāsakaraṇaṃ mama / (9.1) Par.?
bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me // (9.2) Par.?
brāhmaṇa uvāca / (10.1) Par.?
anena niścayenāhaṃ sādhvi samprāptavān iha / (10.2) Par.?
pratīkṣann āgamaṃ devi vatsyāmyasminmahāvane // (10.3) Par.?
samprāptasyaiva cāvyagram āvedyo 'ham ihāgataḥ / (11.1) Par.?
mamābhigamanaṃ prāpto vācyaśca vacanaṃ tvayā // (11.2) Par.?
aham apyatra vatsyāmi gomatyāḥ puline śubhe / (12.1) Par.?
kālaṃ parimitāhāro yathoktaṃ paripālayan // (12.2) Par.?
bhīṣma uvāca / (13.1) Par.?
tataḥ sa viprastāṃ nāgīṃ samādhāya punaḥ punaḥ / (13.2) Par.?
tad eva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ // (13.3) Par.?
Duration=0.11152100563049 secs.