Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Marutta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śuśrūṣe tasya dharmajña rājarṣeḥ parikīrtanam / (1.2) Par.?
dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha // (1.3) Par.?
vyāsa uvāca / (2.1) Par.?
āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ / (2.2) Par.?
tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ // (2.3) Par.?
prajāter abhavat putraḥ kṣupa ityabhiviśrutaḥ / (3.1) Par.?
kṣupasya putrastvikṣvākur mahīpālo 'bhavat prabhuḥ // (3.2) Par.?
tasya putraśataṃ rājann āsīt paramadhārmikam / (4.1) Par.?
tāṃstu sarvānmahīpālān ikṣvākur akarot prabhuḥ // (4.2) Par.?
teṣāṃ jyeṣṭhastu viṃśo 'bhūt pratimānaṃ dhanuṣmatām / (5.1) Par.?
viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata // (5.2) Par.?
viviṃśasya sutā rājan babhūvur daśa pañca ca / (6.1) Par.?
sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ // (6.2) Par.?
dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ / (7.1) Par.?
teṣāṃ jyeṣṭhaḥ khanīnetraḥ sa tān sarvān apīḍayat // (7.2) Par.?
khanīnetrastu vikrānto jitvā rājyam akaṇṭakam / (8.1) Par.?
nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ // (8.2) Par.?
tam apāsya ca tad rāṣṭraṃ tasya putraṃ suvarcasam / (9.1) Par.?
abhyaṣiñcata rājendra muditaṃ cābhavat tadā // (9.2) Par.?
sa pitur vikriyāṃ dṛṣṭvā rājyānnirasanaṃ tathā / (10.1) Par.?
niyato vartayāmāsa prajāhitacikīrṣayā // (10.2) Par.?
brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ / (11.1) Par.?
prajāstaṃ cānvarajyanta dharmanityaṃ manasvinam // (11.2) Par.?
tasya dharmapravṛttasya vyaśīryat kośavāhanam / (12.1) Par.?
taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan // (12.2) Par.?
sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ / (13.1) Par.?
ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca // (13.2) Par.?
na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye / (14.1) Par.?
samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira // (14.2) Par.?
yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ / (15.1) Par.?
tataḥ pradadhmau sa karaṃ prādurāsīt tato balam // (15.2) Par.?
tatastān ajayat sarvān prātisīmānnarādhipān / (16.1) Par.?
etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ // (16.2) Par.?
tasya kāraṃdhamaḥ putrastretāyugamukhe 'bhavat / (17.1) Par.?
indrād anavaraḥ śrīmān devair api sudurjayaḥ // (17.2) Par.?
tasya sarve mahīpālā vartante sma vaśe tadā / (18.1) Par.?
sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca // (18.2) Par.?
avikṣinnāma dharmātmā śauryeṇendrasamo 'bhavat / (19.1) Par.?
yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ // (19.2) Par.?
tejasādityasadṛśaḥ kṣamayā pṛthivīsamaḥ / (20.1) Par.?
bṛhaspatisamo buddhyā himavān iva susthiraḥ // (20.2) Par.?
karmaṇā manasā vācā damena praśamena ca / (21.1) Par.?
manāṃsyārādhayāmāsa prajānāṃ sa mahīpatiḥ // (21.2) Par.?
ya īje hayamedhānāṃ śatena vidhivat prabhuḥ / (22.1) Par.?
yājayāmāsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ // (22.2) Par.?
tasya putro 'ticakrāma pitaraṃ guṇavattayā / (23.1) Par.?
marutto nāma dharmajñaścakravartī mahāyaśāḥ // (23.2) Par.?
nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ / (24.1) Par.?
sa yakṣyamāṇo dharmātmā śātakumbhamayānyuta / (24.2) Par.?
kārayāmāsa śubhrāṇi bhājanāni sahasraśaḥ // (24.3) Par.?
meruṃ parvatam āsādya himavatpārśva uttare / (25.1) Par.?
kāñcanaḥ sumahān pādas tatra karma cakāra saḥ // (25.2) Par.?
tataḥ kuṇḍāni pātrīśca piṭharāṇyāsanāni ca / (26.1) Par.?
cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate // (26.2) Par.?
tasyaiva ca samīpe sa yajñavāṭo babhūva ha / (27.1) Par.?
īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ / (27.2) Par.?
maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ // (27.3) Par.?
Duration=0.097523927688599 secs.