Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tatastasminmuniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ / (1.2) Par.?
nāradaḥ parvataścaiva devalaśca mahātapāḥ // (1.3) Par.?
dvaipāyanaḥ saśiṣyaśca siddhāścānye manīṣiṇaḥ / (2.1) Par.?
śatayūpaśca rājarṣir vṛddhaḥ paramadhārmikaḥ // (2.2) Par.?
teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi / (3.1) Par.?
te cāpi tutuṣustasyāstāpasāḥ paricaryayā // (3.2) Par.?
tatra dharmyāḥ kathāstāta cakruste paramarṣayaḥ / (4.1) Par.?
ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam // (4.2) Par.?
kathāntare tu kasmiṃścid devarṣir nāradastadā / (5.1) Par.?
kathām imām akathayat sarvapratyakṣadarśivān // (5.2) Par.?
purā prajāpatisamo rājāsīd akutobhayaḥ / (6.1) Par.?
sahasracitya ityuktaḥ śatayūpapitāmahaḥ // (6.2) Par.?
sa putre rājyam āsajya jyeṣṭhe paramadhārmike / (7.1) Par.?
sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ // (7.2) Par.?
sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ / (8.1) Par.?
puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ // (8.2) Par.?
dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā / (9.1) Par.?
mahendrasadane rājā tapasā dagdhakilbiṣaḥ // (9.2) Par.?
tathā śailālayo rājā bhagadattapitāmahaḥ / (10.1) Par.?
tapobalenaiva nṛpo mahendrasadanaṃ gataḥ // (10.2) Par.?
tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ / (11.1) Par.?
sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ // (11.2) Par.?
asminn araṇye nṛpate māndhātur api cātmajaḥ / (12.1) Par.?
purukutso nṛpaḥ siddhiṃ mahatīṃ samavāptavān // (12.2) Par.?
bhāryā samabhavad yasya narmadā saritāṃ varā / (13.1) Par.?
so 'sminn araṇye nṛpatistapastaptvā divaṃ gataḥ // (13.2) Par.?
śaśalomā ca nāmāsīd rājā paramadhārmikaḥ / (14.1) Par.?
sa cāpyasmin vane taptvā tapo divam avāptavān // (14.2) Par.?
dvaipāyanaprasādācca tvam apīdaṃ tapovanam / (15.1) Par.?
rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi // (15.2) Par.?
tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ / (16.1) Par.?
gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām // (16.2) Par.?
pāṇḍuḥ smarati nityaṃ ca balahantuḥ samīpataḥ / (17.1) Par.?
tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati // (17.2) Par.?
tava śuśrūṣayā caiva gāndhāryāśca yaśasvinī / (18.1) Par.?
bhartuḥ salokatāṃ kuntī gamiṣyati vadhūstava // (18.2) Par.?
yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ / (19.1) Par.?
vayam etat prapaśyāmo nṛpate divyacakṣuṣā // (19.2) Par.?
pravekṣyati mahātmānaṃ viduraśca yudhiṣṭhiram / (20.1) Par.?
saṃjayastvadanudhyānāt pūtaḥ svargam avāpsyati // (20.2) Par.?
etacchrutvā kauravendro mahātmā sahaiva patnyā prītimān pratyagṛhṇāt / (21.1) Par.?
vidvān vākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya // (21.2) Par.?
tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsur atīva rājan / (22.1) Par.?
rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm // (22.2) Par.?
Duration=0.063568830490112 secs.