Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1790
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaṣṭhoddiṣṭaṃ nirodhanasaṃskāraṃ spaṣṭayannāha mardanetyādi // (1) Par.?
etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati // (2) Par.?
kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati // (3) Par.?
sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ lavaṇaṃ saindhavaṃ kamalam iti mandāḥ // (4) Par.?
sṛṣṭiryathā / (5.1) Par.?
go'jāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam / (5.2) Par.?
sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī / (5.3) Par.?
iti śaktyavatārāt // (5.4) Par.?
yantraṃ yathā / (6.1) Par.?
raktasaindhavakhoṭena mūṣādvaṃdvaṃ prakalpayet / (6.2) Par.?
tatsampuṭe rasaṃ kṣiptvā navasāraṃ sanimbukam // (6.3) Par.?
sampuṭasya prayatnena lepayet saṃdhimuttamam / (7.1) Par.?
vajramṛtsnāṃ samādāya veṣṭayettatprayatnataḥ // (7.2) Par.?
chāyāśuṣkaṃ ca tatkṛtvā bhūgarte sthāpayettataḥ / (8.1) Par.?
aṣṭāṅgulapramāṇena mūṣordhvaṃ tatra pūraṇam // (8.2) Par.?
trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet / (9.1) Par.?
dine dine prakartavyā mūṣā saindhavanūtanā // (9.2) Par.?
svedayet tat prayatnena bhūgarbhe sthāpayettataḥ / (10.1) Par.?
athavā kūpikāmadhye sūtaṃ saindhavasaṃyutam // (10.2) Par.?
bhūgarbhe ca tataḥ sthāpyam ekaviṃśaddināvadhi / (11.1) Par.?
ayaṃ nirodhako nāmnā mahāmukhakaro rase // (11.2) Par.?
iti // (12) Par.?
Duration=0.049817800521851 secs.