Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hemabījapraśaṃsanamāha sametyādi // (1) Par.?
samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt // (2) Par.?
tatkhoṭarūpaṃ hema garbhe pāradāntardravati // (3) Par.?
punastaddrāvitaṃ hema jarati jīrṇatām āpnoti // (4) Par.?
taddhema jaritaṃ sat sūtaṃ raseśvaraṃ badhnāti // (5) Par.?
anyathā anyaprakāreṇa sūto bandhanaṃ nāpnoti // (6) Par.?
mākṣikasya vāpo hemno varṇotkarṣaprada iti bhāvaḥ // (7) Par.?
Duration=0.015136003494263 secs.