Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4501
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
amarasundarīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi // (1) Par.?
kāntaṃ cumbakaṃ abhraṃ yugmam // (2) Par.?
abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā // (3) Par.?
punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ // (4) Par.?
kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt // (5) Par.?
itthaṃ kṛtaṃ khoṭaṃ piṣṭistambhaḥ golākāraṃ bhavati // (6) Par.?
tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati // (7) Par.?
guṭir iyaṃ nāmnā abhidhānena amarasundarīguṭikā jñeyā // (8) Par.?
iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati // (9) Par.?
anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ // (10) Par.?
ityamarasundarī guṭikā // (11) Par.?
hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ // (12) Par.?
cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ / (13.1) Par.?
iti granthāntare // (13.2) Par.?
Duration=0.11019706726074 secs.