Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2425
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam / (1.2) Par.?
tejo'mṛtamayaṃ divyaṃ mahāpātakanāśanam // (1.3) Par.?
viṃśatyā ghṛtakumbhānāmuttamaḥ syādghṛtācalaḥ / (2.1) Par.?
daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ // (2.2) Par.?
alpavitto'pi yaḥ kuryāddvābhyāmiha vidhānataḥ / (3.1) Par.?
viṣkambhaparvatāṃstadvaccaturbhāgeṇa kalpayet // (3.2) Par.?
śālitaṇḍulapātrāṇi kumbhopari niveśayet / (4.1) Par.?
kārayetsaṃhatānuccānyathāśobhaṃ vidhānataḥ // (4.2) Par.?
veṣṭayecchuklavāsobhir ikṣudaṇḍaphalādikaiḥ / (5.1) Par.?
dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate // (5.2) Par.?
adhivāsanapūrvaṃ ca tadvaddhomasurārcanam / (6.1) Par.?
prabhātāyāṃ tu śarvaryāṃ gurave taṃ nivedayet / (6.2) Par.?
viṣkambhaparvatāṃstadvadṛtvigbhyaḥ śāntamānasaḥ // (6.3) Par.?
saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ / (7.1) Par.?
tasmāddhṛtārcirviśvātmā prīyatāmatra śaṃkaraḥ // (7.2) Par.?
yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam / (8.1) Par.?
ghṛtaparvatarūpeṇa tasmāttvaṃ pāhi no'niśam // (8.2) Par.?
anena vidhinā dadyādghṛtācalamanuttamam / (9.1) Par.?
mahāpātakayukto'pi lokamāpnoti śāṃkaram // (9.2) Par.?
haṃsasārasayuktena kiṅkiṇījālamālinā / (10.1) Par.?
vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ / (10.2) Par.?
viharetpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam // (10.3) Par.?
Duration=0.092622041702271 secs.