Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati // (1) Par.?
sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati // (2) Par.?
tato mayi teja ity arghyam ācamanīyaṃ cādadīta // (3) Par.?
ā mā gan yaśaseti madhuparkaṃ dadyāt // (4) Par.?
devasya tveti pratigṛhya yanmadhuno madhavyamiti prāśnīyāt // (5) Par.?
yoge yoga ityācamyācamed amṛtāpidhānamasīti // (6) Par.?
dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati // (7) Par.?
virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke // (8) Par.?
Duration=0.034718036651611 secs.