Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
sūta suvyaktamakhilaṃ kathitaṃ śaṅkarasya tu / (1.2) Par.?
sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi // (1.3) Par.?
sūta uvāca / (2.1) Par.?
bhūrbhuvaḥ svarmahaścaiva janaḥ sākṣāttapas tathā / (2.2) Par.?
satyalokaś ca pātālaṃ narakārṇavakoṭayaḥ // (2.3) Par.?
tārakāgrahasomārkā dhruvaḥ saptarṣayas tathā / (3.1) Par.?
vaimānikāstathānye ca tiṣṭhantyasya prasādataḥ // (3.2) Par.?
anena nirmitāstvevaṃ tadātmāno dvijarṣabhāḥ / (4.1) Par.?
samaṣṭirūpaḥ sarvātmā saṃsthitaḥ sarvadā śivaḥ // (4.2) Par.?
sarvātmānaṃ mahātmānaṃ mahādevaṃ maheśvaram / (5.1) Par.?
na vijānanti saṃmūḍhā māyayā tasya mohitāḥ // (5.2) Par.?
tasya devasya rudrasya śarīraṃ vai jagattrayam / (6.1) Par.?
tasmātpraṇamya taṃ vakṣye jagatāṃ nirṇayaṃ śubham // (6.2) Par.?
purā vaḥ kathitaṃ sarvaṃ mayāṇḍasya yathā kṛtiḥ / (7.1) Par.?
bhuvanānāṃ svarūpaṃ ca brahmāṇḍe kathayāmyaham // (7.2) Par.?
pṛthivī cāntarikṣaṃ ca svarmaharjana eva ca / (8.1) Par.?
tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ // (8.2) Par.?
adhastādatra caiteṣāṃ dvijāḥ sapta talāni tu / (9.1) Par.?
mahātalādayasteṣāṃ adhastānnarakāḥ kramāt // (9.2) Par.?
mahātalaṃ hematalaṃ sarvaratnopaśobhitam / (10.1) Par.?
prāsādaiś ca vicitraiś ca bhavasyāyatanais tathā // (10.2) Par.?
anantena ca saṃyuktaṃ mucukundena dhīmatā / (11.1) Par.?
nṛpeṇa balinā caiva pātālasvargavāsinā // (11.2) Par.?
śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam / (12.1) Par.?
pītaṃ sutalamityuktaṃ vitalaṃ vidrumaprabham // (12.2) Par.?
sitaṃ hi atalaṃ tacca talaṃ yacca sitetaram / (13.1) Par.?
kṣmāyāstu yāvadvistāro hyadhasteṣāṃ ca suvratāḥ // (13.2) Par.?
talānāṃ caiva sarveṣāṃ tāvatsaṃkhyā samāhitā / (14.1) Par.?
sahasrayojanaṃ vyoma daśasāhasrameva ca // (14.2) Par.?
lakṣaṃ saptasahasraṃ hi talānāṃ saghanasya tu / (15.1) Par.?
vyomnaḥ pramāṇaṃ mūlaṃ tu triṃśatsāhasrakeṇa tu // (15.2) Par.?
suvarṇena muniśreṣṭhās tathā vāsukinā śubham / (16.1) Par.?
rasātalamiti khyātaṃ tathānyaiś ca niṣevitam // (16.2) Par.?
virocanahiraṇyākṣanarakādyaiś ca sevitam / (17.1) Par.?
talātalamiti khyātaṃ sarvaśobhāsamanvitam // (17.2) Par.?
vaināyakādibhiścaiva kālanemipurogamaiḥ / (18.1) Par.?
pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ // (18.2) Par.?
vitalaṃ dānavādyaiś ca tārakāgnimukhais tathā / (19.1) Par.?
mahāntakādyair nāgaiś ca prahlādenāsureṇa ca // (19.2) Par.?
vitalaṃ cātra vikhyātaṃ kambalāśvaniṣevitam / (20.1) Par.?
mahākumbhena vīreṇa hayagrīveṇa dhīmatā // (20.2) Par.?
śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ / (21.1) Par.?
tathānyair vividhair vīraistalaṃ caiva suśobhitam // (21.2) Par.?
taleṣu teṣu sarveṣu cāmbayā parameśvaraḥ / (22.1) Par.?
skandena nandinā sārdhaṃ gaṇapaiḥ sarvato vṛtaḥ // (22.2) Par.?
talānāṃ caiva sarveṣāmūrdhvataḥ saptasaptamāḥ / (23.1) Par.?
kṣmātalāni dharā cāpi saptadhā kathayāmi vaḥ // (23.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge pātālavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ // (24.1) Par.?
Duration=0.07470703125 secs.