Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5599
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
hiraṇyavṛṣadānaṃ ca kathayāmi samāsataḥ / (1.2) Par.?
vṛṣarūpaṃ hiraṇyena sahasreṇātha kārayet // (1.3) Par.?
tadardhārdhena vā dhīmāṃstadardhārdhena vā punaḥ / (2.1) Par.?
aṣṭottaraśatenāpi vṛṣabhaṃ dharmarūpiṇam // (2.2) Par.?
lalāṭe kārayetpuṇḍramardhacandrakalākṛtim / (3.1) Par.?
sphaṭikena tu kartavyaṃ khuraṃ tu rajatena vai // (3.2) Par.?
grīvāṃ tu padmarāgeṇa kakudgomedakena ca / (4.1) Par.?
grīvāyāṃ ghaṇṭāvalayaṃ ratnacitraṃ tu kārayet // (4.2) Par.?
vṛṣāṅkaṃ kārayettatra kiṅkiṇīvalayāvṛtam / (5.1) Par.?
pūrvoktadeśakāle tu vedikoparimaṇḍale // (5.2) Par.?
vṛṣendraṃ sthāpayettatra paścimāmukham agrataḥ / (6.1) Par.?
īśvaraṃ pūjayedbhaktyā vṛṣārūḍhaṃ vṛṣadhvajam // (6.2) Par.?
vṛṣendraṃ pūjya gāyatryā namaskṛtya samāhitaḥ / (7.1) Par.?
tīkṣṇaśṛṅgāya vidmahe dharmapādāya dhīmahi / (7.2) Par.?
tanno vṛṣaḥ pracodayāt // (7.3) Par.?
mantreṇānena sampūjya vṛṣaṃ dharmavivṛddhaye / (8.1) Par.?
homayecca ghṛtānnādyair yathāvibhavavistaram // (8.2) Par.?
vṛṣabhaḥ pūjya dātavyo brāhmaṇebhyaḥ śivāya vā / (9.1) Par.?
dakṣiṇā caiva dātavyā yathāvittānusārataḥ // (9.2) Par.?
etadyaḥ kurute bhaktyā vṛṣadānamanuttamam / (10.1) Par.?
śivasyānucaro bhūtvā tenaiva saha modate // (10.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇavṛṣadānaṃ nāmaikacatvāriṃśo 'dhyāyaḥ // (11.1) Par.?
Duration=0.037081956863403 secs.