Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyacca // (1) Par.?
snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet // (2) Par.?
tāraṃ bhasma prajāyate // (3) Par.?
granthāntare pāradena māraṇaṃ kṛtaṃ tadapi likhyate tathā ca / (4.1) Par.?
vidhāya piṣṭaṃ sūtena rajatasyātha melayet / (4.2) Par.?
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (4.3) Par.?
dvitripuṭairbhavedbhasma yojyametadrasādiṣu / (4.4) Par.?
iti // (4.5) Par.?
atha guṇāḥ / (5.1) Par.?
rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / (5.2) Par.?
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (5.3) Par.?
pramehādikarogāṃśca nāśayatyaciraṃ dhruvam // (5.4) Par.?
Duration=0.037735939025879 secs.