Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja tīrtham aṅgārakaṃ param / (1.2) Par.?
rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe // (1.3) Par.?
aṅgārakeṇa rājendra purā taptaṃ tapaḥ kila / (2.1) Par.?
arbudaṃ ca nikharvaṃ ca prayutaṃ varṣasaṃkhyayā // (2.2) Par.?
tatastuṣṭo mahādevaḥ parayā kṛpayā nṛpa / (3.1) Par.?
pratyakṣadarśī bhagavān uvāca kṣitinandanam // (3.2) Par.?
varado 'smi mahābhāga durlabhaṃ tridaśair api / (4.1) Par.?
varaṃ dāsyāmyahaṃ vatsa brūhi yatte vivakṣitam // (4.2) Par.?
aṅgāraka uvāca / (5.1) Par.?
tava prasādāddeveśa sarvalokamaheśvara / (5.2) Par.?
grahamadhyagato nityaṃ vicarāmi nabhastale // (5.3) Par.?
yāvaddharādharo loke yāvaccandradivākarau / (6.1) Par.?
nadyo nadāḥ samudrāśca varo me cākṣayo bhavet // (6.2) Par.?
evamastviti deveśo dattvā varamanuttamam / (7.1) Par.?
jagāmākāśamāviśya vandyamānaḥ surāsuraiḥ // (7.2) Par.?
bhūmiputrastatastasminsthāpayāmāsa śaṅkaram / (8.1) Par.?
gataḥ surālaye loke grahabhāve niveśitaḥ // (8.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram / (9.1) Par.?
hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet // (9.2) Par.?
caturthyaṅgārake yastu snātvā cābhyarcayedgraham / (10.1) Par.?
aṅgārakaṃ vidhānena saptajanmāni bhārata // (10.2) Par.?
daśayojanavistīrṇe maṇḍale rūpavān bhavet / (11.1) Par.?
tatraiva tā mṛto jantuḥ kāmato 'kāmato 'pi vā / (11.2) Par.?
rudrasyānucaro bhūtvā tenaiva saha modate // (11.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅgārakatīrthamāhātmyavarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.046535015106201 secs.