Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
virājaṃ ca svarājaṃ cābhiṣṭīr yā ca no gṛhe / (1.1) Par.?
lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam // (1.2) Par.?
ṛtubhiṣṭvārtavair āyuṣe varcase / (2.1) Par.?
saṃvatsarasya dhāyasā tena sannanugṛhṇāsīti kuṇḍale saṃgṛhṇīte // (2.2) Par.?
iyamoṣadhe trāyamāṇā sahamānā sahasvatī / (3.1) Par.?
sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate // (3.2) Par.?
śubhike śubhamāroha śobhayantī mukhaṃ mama / (4.1) Par.?
mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru / (4.2) Par.?
yāmāharajjamadagniḥ śraddhāyai kāmāyāsyai / (4.3) Par.?
imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcasā / (4.4) Par.?
iti dvābhyāṃ srajaṃ pratimuñcate // (4.5) Par.?
yadāñjanaṃ traikakudaṃ jātaṃ himavata upari / (5.1) Par.?
tena vām āñje 'haṃ bhagena saha varcasā / (5.2) Par.?
mayi parvatapūruṣam / (5.3) Par.?
iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit // (5.4) Par.?
yanme manaḥ parāgatam / (6.1) Par.?
ityādarśe 'vekṣate // (6.2) Par.?
devasya tvā / (7.1) Par.?
iti vaiṇavaṃ daṇḍaṃ pratigṛhya / (7.2) Par.?
indrasya vajro 'sy aśvinau mā pātam / (7.3) Par.?
iti trirūrdhvamunmārṣṭi // (7.4) Par.?
vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān / (8.1) Par.?
anagnaḥ sarvavṛkṣeṣu jāyase tvaṃ sapatnahā / (8.2) Par.?
jahi śatrugaṇānsarvānsamantaṃ maghavāniva / (8.3) Par.?
iti triḥ pradakṣiṇamuparyupari śiraḥ pratiharate // (8.4) Par.?
pratiṣṭhe stho devate mā mā saṃtāptam / (9.1) Par.?
ityupānahāv adhyavarohati // (9.2) Par.?
prajāpateḥ śaraṇamasi brahmaṇaśchadiḥ / (10.1) Par.?
iti chattraṃ pratigṛhṇāti // (10.2) Par.?
yo me daṇḍaḥ parāpatad vihāyaso 'dhi bhūmyām / (11.1) Par.?
imaṃ taṃ punarādadeyamāyuṣe ca balāya ca / (11.2) Par.?
iti daṇḍaṃ punarādatte yadyasya hastāt patati // (11.3) Par.?
Duration=0.080592155456543 secs.