Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, anvaṣṭakya, aṣṭakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7754
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pārvaṇavad ājyabhāgānte 'ñjalinottarayāpūpāj juhoti // (1.1) Par.?
siddhaḥ śeṣas tam aṣṭadhā kṛtvā brāhmaṇebhya upaharati // (2.1) Par.?
śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti // (3.1) Par.?
tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti // (4.1) Par.?
māṃsodanam uttarābhiḥ // (5.1) Par.?
piṣṭānnam uttarayā // (6.1) Par.?
ājyāhutīr uttarāḥ // (7.1) Par.?
sviṣṭakṛtprabhṛti samānam ā piṇḍanidhānāt // (8.1) Par.?
anvaṣṭakāyām evaike piṇḍanidhānam upadiśanti // (9.1) Par.?
alternative way of performing Aṣṭakā
athaitad aparaṃ dadhna evāñjalinā juhoti yayāpūpam // (10.1) Par.?
anvaṣṭakā
ata eva yathārthaṃ māṃsaṃ śiṣṭvā śvo bhūte 'nvaṣṭakām // (11.1) Par.?
tasyā māsiśrāddhena kalpo vyākhyātaḥ // (12.1) Par.?
sanim itvottarān japitvārthaṃ brūyāt // (13.1) Par.?
rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī vā // (14.1) Par.?
uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ vā diśam abhiprayāya yathārthaṃ yāyāt // (15.1) Par.?
aśvam uttarair ārohet // (16.1) Par.?
hastinam uttarayā // (17.1) Par.?
tābhyāṃ reṣaṇe pūrvavat pṛthivīm abhimṛśet // (18.1) Par.?
saṃvādam eṣyan savyena pāṇinā chatraṃ daṇḍaṃ cādatte // (19.1) Par.?
Duration=0.070406913757324 secs.