Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahmacarya, upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12509
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarve vā sarveṣām // (1) Par.?
samanvārabdhe hutvottarato 'gneḥ prāṅmukha ācāryo 'vatiṣṭhate // (2) Par.?
purastāt pratyaṅmukha itaraḥ // (3) Par.?
apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt // (4) Par.?
savitā te hastam agrabhīd asāv iti dvitīyam // (5) Par.?
agnir ācāryas tavāsāv iti tṛtīyam // (6) Par.?
ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ // (7) Par.?
kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti // (8) Par.?
yuvā suvāsāḥ parivīta āgād ity ardharcena enaṃ pradakṣiṇam āvartayet // (9) Par.?
tasyādhyaṃsau pāṇī kṛtvā hṛdayadeśam ālabhetottareṇa // (10) Par.?
agniṃ parisamuhya brahmacārī tūṣṇīṃ samidham ādadhyāt tūṣṇīṃ vai prājāpatyaṃ prājāpatyo brahmacārī bhavatīti vijñāyate // (11) Par.?
Duration=0.017204999923706 secs.