Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4813
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ḍhekīyantramāha bhāṇḍakaṇṭhāditi // (1) Par.?
adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam // (2) Par.?
yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ // (3) Par.?
bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ // (4) Par.?
rasasaṃdhānaṃ pāradasya samyagādhānaṃ sthāpanamityarthaḥ // (5) Par.?
etadyantrasamaṃ degayantraṃ rasasāre'bhihitam / (6.1) Par.?
bṛhadbhāṇḍaṃ samādāya kukṣau ca chidrasaṃyutam / (6.2) Par.?
bhāṇḍe kācaghaṭīṃ kṣiptvā mukhaṃ chidre niyojayet // (6.3) Par.?
tadāsye kācanālaṃ syāttacca nālamadhomukham / (7.1) Par.?
ruddhvā tadā tayoḥ saṃdhimardhaṃ ca nālakaṃ dihet // (7.2) Par.?
bhāṇḍaṃ vālukayāpūrya tasya dvāraṃ nirudhya ca / (8.1) Par.?
vahneḥ prajvālanaṃ tāvadyāvattannālakaṃ dravet // (8.2) Par.?
śītaṃ yantraṃ samuttārya ghaṭīṃ prakṣālayettataḥ / (9.1) Par.?
drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate // (9.2) Par.?
evaṃ raṅgadrutiḥ proktā degayantre'tiśobhanā / (10.1) Par.?
tālo nāgaḥ śilācauraḥ śulvo haṃsaśca gandhakaḥ // (10.2) Par.?
ete raṅgaṃ vimuñcanti vidrumaṃ gairikaṃ tathā / (11.1) Par.?
vālukādegayantreṇa picchakeśā dravanti ca // (11.2) Par.?
iti // (12) Par.?
Duration=0.042507886886597 secs.