Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4887
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti // (1) Par.?
gārāḥ śvetā vajrotpādakāḥ pāṣāṇāḥ // (2) Par.?
bhūnāgadhautaṃ paribhāṣādhyāyoktaṃ grāhyam // (3) Par.?
śaṇā dagdhatuṣāścaite mithaḥ samāḥ // (4) Par.?
taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā // (5) Par.?
taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt // (6) Par.?
bhūnāgopetatvena śīghradrāvaṇopayogitvācca // (7) Par.?
tayā saṃskṛtayā mṛdā vihitā mūṣā śāstre vajradrāvaṇaketi khyātā // (8) Par.?
Duration=0.030503034591675 secs.