UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12289
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athābhyāṃ pañcame 'hani nāpitakarma kurvanti // (1.1)
Par.?
nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate / (2.1)
Par.?
śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti // (2.2)
Par.?
sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti // (3.1)
Par.?
atraiva trivṛtānnena balimupaharati // (4.1)
Par.?
mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti // (5.1)
Par.?
annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti // (6.1)
Par.?
sa pṛṣṭaḥ pratibrūyāt putrāṃśca paśūṃśca iti // (7.1) Par.?
athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti // (8.1)
Par.?
atraiva nirmālyāni paribhuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākhāyāṃ saṃsṛjya // (9.1)
Par.?
athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti // (10.1)
Par.?
anyonyam alaṃkṛtya raktāni vāsāṃsi paridhāyāhatena vāsasā veti // (11.1)
Par.?
yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete // (12.1)
Par.?
śvobhūte vaiśvadevena pratipadyate // (13.1)
Par.?
māsiśrāddhena cāparapakṣe // (14.1)
Par.?
Duration=0.14785408973694 secs.