Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): house building, correct residence, śālākarman, vastukarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13982
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śālākarma vyākhyāsyāmaḥ // (1.1) Par.?
śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā / (2.1) Par.?
tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema / (2.2) Par.?
iti dakṣiṇāṃ dvārasthūṇāmucchrayati / (2.3) Par.?
ihaiva dhruvā pratitiṣṭha śāle 'śvavatī gomatī sūnṛtāvatī / (2.4) Par.?
ūrjasvatī payasvatī ghṛtavatyucchrayasva mahate saubhagāyeti // (2.5) Par.?
uttarāmā tvā kumārastaruṇa ā vatso jagatā saha / (3.1) Par.?
ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśīr ayan / (3.2) Par.?
iti saṃmite abhimṛśati // (3.3) Par.?
evameva sthūṇārājāvucchrayatyevamabhimṛśati // (4) Par.?
ṛtena sthūṇāvadhiroha vaṃśogro virājannapasedha śatrūn / (5.1) Par.?
athāsmabhyaṃ sarvavīrāṃ rayiṃ dāḥ / (5.2) Par.?
iti pṛṣṭhavaṃśamadhiropayati // (5.3) Par.?
mānasya patni śaraṇā syonā devebhir vimitāsyagre / (6.1) Par.?
tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati // (6.2) Par.?
Duration=0.038973808288574 secs.