Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 157
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt // (1) Par.?
uktaṃ ca kvacid guṇatattvordhvabhogyasya karmaṇo 'nupalabdhitaḥ // (2) Par.?
kaivalyam api sāṃkhyānāṃ naiva yuktam asaṃkṣayād iti // (3) Par.?
tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam // (4) Par.?
guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ // (5) Par.?
yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā // (6) Par.?
idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ // (7) Par.?
pradhānaṃ ca na svato dṛśyam apratyakṣatvena tasyeṣṭatvāt // (8) Par.?
na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti // (9) Par.?
tataś ca katham anayor ādyaḥ saṃyogaḥ tadabhāvāc ca kathaṃ tatpūrvako viyogaḥ // (10) Par.?
evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya // (11) Par.?
itaś ca mithyātvam etadīyasya jñānasya // (12) Par.?
kuta ity āha // (13) Par.?
Duration=0.031282901763916 secs.