Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 739
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
akṣasavyapekṣaṃ hi jñānaṃ pratyakṣamakṣavyāpāraṇāt tadabhāve'bhāvāt tadbhāve bhāvānuvidhāyitvāc ca vyāhatamapi syāt // (1) Par.?
na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya // (2) Par.?
na ca kiṃcidbhagavataḥ parokṣamataḥ sarvaviṣayaṃ tasya jñānaṃ prakāśate // (3) Par.?
nanu / (4.1) Par.?
pañcavaktrastripañcadṛk / (4.2) Par.?
ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye // (4.3) Par.?
nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt // (5) Par.?
bhaktānugrahaṇārthaṃ cākāragrahaṇamanyathā nirākāre dhyānapūjādyayogāt // (6) Par.?
yaduktaṃ śrīmatpauṣkare / (7.1) Par.?
sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam / (7.2) Par.?
sarvataḥ pāṇipādaṃ tatsarvato 'kṣiśiromukham // (7.3) Par.?
iti // (8) Par.?
Duration=0.043951034545898 secs.