Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau // (1) Par.?
sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti // (2) Par.?
viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ // (3) Par.?
tasyātmano lakṣaṇamīśvaroktyanantaram avasaraprāptaṃ kathyate // (4) Par.?
tac ca yadyapi / (5.1) Par.?
tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā // (5.2) Par.?
ityatra īśvarasiddhyanuṣaṅgeṇa // (6) Par.?
caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā / (7.1) Par.?
sarvataśca yato muktau śrūyate sarvatomukham // (7.2) Par.?
ityādinoktaprāyaṃ kathitakalpaṃ tathāpyuddeśaḥ sopapattikatatsvarūpasaṃkṣepa ucyate // (8) Par.?
Duration=0.030925035476685 secs.