Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pratyavarohaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13679
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratyavarohaṇa
grīṣmo hemanta uta vā vasantaḥ śarad varṣāḥ sukṛtaṃ no astu / (1.1) Par.?
teṣāṃ ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye syāma svāhā / (1.2) Par.?
apa śveta padā jahi pūrveṇa cāpareṇa ca / (1.3) Par.?
sapta ca vāruṇīr imāḥ sarvāś ca rājabāndhavīḥ svāhā / (1.4) Par.?
śvetāya vaidārvāya svāhā vidārvāya svāhā hutvā // (1.5) Par.?
suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatām / (2.1) Par.?
suvarṣāḥ santu no varṣāḥ śaradaḥ śaṃ bhavantu na iti // (2.2) Par.?
śaṃ no mitra iti palāśaśākhayā vimṛjya // (3) Par.?
samudrād ūrmir ity abhyukṣya // (4) Par.?
syonā pṛthivi bhaveti srastaram āstīrya // (5) Par.?
jyeṣṭhadakṣiṇāḥ pārśvaiḥ saṃviśanti // (6) Par.?
prati brahman pratitiṣṭhāmi kṣatra iti dakṣiṇaiḥ // (7) Par.?
praty aśveṣu pratitiṣṭhāmi goṣv iti savyaiḥ // (8) Par.?
prati paśuṣu pratitiṣṭhāmi puṣṭāv iti dakṣiṇaiḥ // (9) Par.?
prati prajāyāṃ pratitiṣṭhāmy anna iti savyaiḥ // (10) Par.?
udīrdhvaṃ jīva ity utthānam // (11) Par.?
srastare tāṃ rātrīṃ śerate // (12) Par.?
yathāsukham ata ūrdhvam // (13) Par.?
Duration=0.033583879470825 secs.