Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5950
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate / (1.1) Par.?
nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat / (1.2) Par.?
nāham ityapariśeṣam ahaṃkārarahitam apariśeṣam / (1.3) Par.?
aviparyayād viśuddham / (1.4) Par.?
viparyayaḥ saṃśayo 'viparyayād asaṃśayāt / (1.5) Par.?
viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam / (1.6) Par.?
utpadyate 'bhivyajyate jñānaṃ pañcaviṃśatitattvajñānaṃ puruṣasyeti / (1.7) Par.?
jñāne puruṣaḥ kiṃ karoti // (1.8) Par.?
Duration=0.022943019866943 secs.