Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5890
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayī vidyā hiṅkāraḥ / (1.1) Par.?
traya ime lokāḥ sa prastāvaḥ / (1.2) Par.?
agnir vāyur ādityaḥ sa udgīthaḥ / (1.3) Par.?
nakṣatrāṇi vayāṃsi marīcayaḥ sa pratihāraḥ / (1.4) Par.?
sarpā gandharvāḥ pitaras tan nidhanam / (1.5) Par.?
etat sāma sarvasmin protam // (1.6) Par.?
sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati // (2.1) Par.?
tad eṣa ślokaḥ / (3.1) Par.?
yāni pañcadhā trīṇi trīṇi / (3.2) Par.?
tebhyo na jyāyaḥ param anyad asti // (3.3) Par.?
yas tad veda sa veda sarvam / (4.1) Par.?
sarvā diśo balim asmai haranti / (4.2) Par.?
sarvam asmīty upāsita / (4.3) Par.?
tad vrataṃ tad vratam // (4.4) Par.?
Duration=0.052068948745728 secs.