Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8695
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hovācendradyumnaṃ bhāllaveyam / (1.1) Par.?
vaiyāghrapadya kaṃ tvam ātmānam upāssa iti / (1.2) Par.?
vāyum eva bhagavo rājann iti hovāca / (1.3) Par.?
eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse / (1.4) Par.?
tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti // (1.5) Par.?
atsy annaṃ paśyasi priyam / (2.1) Par.?
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste / (2.2) Par.?
prāṇas tv eṣa ātmana iti hovāca / (2.3) Par.?
prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti // (2.4) Par.?
Duration=0.014632940292358 secs.