Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nyagrodhaphalam ata āhareti / (1.1) Par.?
idaṃ bhagava iti / (1.2) Par.?
bhinddhīti / (1.3) Par.?
bhinnaṃ bhagava iti / (1.4) Par.?
kim atra paśyasīti / (1.5) Par.?
aṇvya ivemā dhānā bhagava iti / (1.6) Par.?
āsām aṅgaikāṃ bhinddhīti / (1.7) Par.?
bhinnā bhagava iti / (1.8) Par.?
kim atra paśyasīti / (1.9) Par.?
na kiṃcana bhagava iti // (1.10) Par.?
taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati / (2.1) Par.?
śraddhatsva somyeti // (2.2) Par.?
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam / (3.1) Par.?
tat satyam / (3.2) Par.?
sa ātmā / (3.3) Par.?
tat tvam asi śvetaketo iti / (3.4) Par.?
bhūya eva mā bhagavān vijñāpayatv iti / (3.5) Par.?
tathā somyeti hovāca // (3.6) Par.?
Duration=0.031505107879639 secs.