Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8755
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
smaro vāvākāśād bhūyaḥ / (1.1) Par.?
tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran / (1.2) Par.?
yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran / (1.3) Par.?
smareṇa vai putrān vijānāti smareṇa paśūn / (1.4) Par.?
smaram upāssveti // (1.5) Par.?
sa yaḥ smaraṃ brahmety upāste / (2.1) Par.?
yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste / (2.2) Par.?
asti bhagavaḥ smarād bhūya iti / (2.3) Par.?
smarād vāva bhūyo 'stīti / (2.4) Par.?
tan me bhagavān bravītv iti // (2.5) Par.?
Duration=0.017557859420776 secs.