Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 331
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apūrṇam anyatārūpaṃ bhinnavedyaprathātmakam // (1) Par.?
śubhāśubhātmakāśeṣakarmasaṃskāravigraham // (2) Par.?
trividhaṃ malam uktaṃ yat tad eva jñānam ucyate // (3) Par.?
na so 'sti pratyayo loke yaḥ śabdānugamād ṛte // (4) Par.?
anuviddham iva jñānaṃ sarvaṃ śabdena gamyate // (5) Par.?
ity uktanītyā jñānasya vividhasyāsya mātṛkā // (6) Par.?
akārādikṣakārāntapañcāśadvarṇavigrahā // (7) Par.?
śivādikṣitiparyantatattvagrāmaprasūtibhūḥ // (8) Par.?
karandhracitimadhyasthā brahmapāśāvalambikāḥ // (9) Par.?
pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ // (10) Par.?
iti śrītimirodghāṭaproktanītyanusārataḥ // (11) Par.?
svarādivargādhiṣṭhātṛmātṛcakrapariṣkṛtā // (12) Par.?
apūrṇo 'ham ahaṃ pūrṇo 'haṃ kṛśo 'haṃ kṛśetaraḥ // (13) Par.?
iti śabdānuvedhena śokaharṣādikārikā // (14) Par.?
adhiṣṭhānam adhiṣṭhātrī tadadhiṣṭhānato nṛṇām // (15) Par.?
alabdhāntarmukhasvātmaviśrāntīni nirantaram // (16) Par.?
bahirmukhāni jñānāni kathyante bandhahetavaḥ // (17) Par.?
athedṛgbandhasambandhapraśamopāya ucyate // (18) Par.?
paramopeyaviśrāntisatattvaḥ parameṣṭhinā // (19) Par.?
Duration=0.047492980957031 secs.