Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 371
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kavargādiṣu tiṣṭhantyas tadadhiṣṭhātṛtāṃ gatāḥ // (1) Par.?
māheśvaryādikāḥ proktakarandhracitimadhyagāḥ // (2) Par.?
paśūn pramātṝn āviśya tattatpratyayabhūmiṣu // (3) Par.?
tattacchabdānuvedhena mohanāt paśumātaraḥ // (4) Par.?
āvṛṇvānā nijaṃ rūpaṃ cidānandaghanātmakam // (5) Par.?
atimānaṃ vivṛṇvānāḥ śarīrādau jaḍe 'pi ca // (6) Par.?
paśuvatsādhakam api pramattaṃ mohayanty amūḥ // (7) Par.?
tasmād bhāvyaṃ sadānena sāvadhānena yoginā // (8) Par.?
uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ // (9) Par.?
idaṃ tu prāptatattvo 'pi pramādyan sādhakaḥ punaḥ // (10) Par.?
paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti // (11) Par.?
yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ // (12) Par.?
bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati // (13) Par.?
tathā sarvāsv avasthāsu yukto bhūyād itīryate // (14) Par.?
Duration=0.072103977203369 secs.