Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): altar, vedi, paridhi enclosings, sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te vā ārdrāḥ syuḥ / (1.1) Par.?
etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ // (1.2) Par.?
sa madhyamamevāgre / (2.1) Par.?
paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asyagniriḍa īḍita iti // (2.2) Par.?
atha dakṣiṇam paridadhāti / (3.1) Par.?
indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti // (3.2) Par.?
athottaram paridadhāti / (4.1) Par.?
mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti // (4.2) Par.?
atha samidhamabhyādadhāti / (5.1) Par.?
sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe // (5.2) Par.?
so 'bhyādadhāti / (6.1) Par.?
vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti // (6.2) Par.?
atha yāṃ dvitīyāṃ samidham abhyādadhāti / (7.1) Par.?
vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ // (7.2) Par.?
athābhyādhāya japati / (8.1) Par.?
sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā // (8.2) Par.?
atha yāmevāmūṃ tṛtīyāṃ samidhamabhyādadhāti / (9.1) Par.?
anuyājeṣu brāhmaṇameva tayā samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃ vahati // (9.2) Par.?
atha stīrṇāṃ vedim upāvartate / (10.1) Par.?
sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma // (10.2) Par.?
tat prastaraṃ stṛṇāti / (11.1) Par.?
ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha // (11.2) Par.?
tamabhinidadhāti / (12.1) Par.?
ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati // (12.2) Par.?
atha dakṣiṇena juhūm pratigṛhṇāti / (13.1) Par.?
nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati // (13.2) Par.?
atha juhūm pratigṛhṇāti / (14.1) Par.?
ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ // (14.2) Par.?
sa vā upari juhūṃ sādayati / (15.1) Par.?
adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ // (15.2) Par.?
so 'bhimṛśati / (16.1) Par.?
dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti // (16.2) Par.?
Duration=0.13037896156311 secs.