Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16504
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasanto grīṣmo varṣās te devā ṛtavaḥ śaraddhemantaḥ śiśiras te pitaraḥ / (1.1) Par.?
ya evāpūryate 'rdhamāsaḥ sa devā yo 'pakṣīyate sa pitaraḥ / (1.2) Par.?
ahar eva devā rātriḥ pitaraḥ / (1.3) Par.?
punar ahnaḥ pūrvāhṇo devā aparāhṇaḥ pitaraḥ // (1.4) Par.?
te vā eta ṛtavo devāḥ pitaraḥ / (2.1) Par.?
sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam / (2.2) Par.?
avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati // (2.3) Par.?
sa yatrodag āvartate deveṣu tarhi bhavati devāṃs tarhy abhigopāyati / (3.1) Par.?
atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati // (3.2) Par.?
sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate / (4.1) Par.?
amṛtā devāḥ / (4.2) Par.?
nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte / (4.3) Par.?
atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate / (4.4) Par.?
martyāḥ pitaraḥ / (4.5) Par.?
purā hāyuṣo mriyate yas tarhy ādhatte // (4.6) Par.?
brahmaiva vasantaḥ / (5.1) Par.?
kṣatraṃ grīṣmaḥ / (5.2) Par.?
viḍ eva varṣāḥ / (5.3) Par.?
tasmād brāhmaṇo vasanta ādadhīta / (5.4) Par.?
brahma hi vasantaḥ / (5.5) Par.?
tasmāt kṣatriyo grīṣma ādadhīta / (5.6) Par.?
kṣatraṃ hi grīṣmaḥ / (5.7) Par.?
tasmād vaiśyo varṣāsv ādadhīta / (5.8) Par.?
viḍḍhi varṣāḥ // (5.9) Par.?
sa yaḥ kāmayeta brahmavarcasī syām iti vasante sa ādadhīta / (6.1) Par.?
brahma vai vasantaḥ / (6.2) Par.?
brahmavarcasī haiva bhavati // (6.3) Par.?
atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta / (7.1) Par.?
kṣatraṃ vai grīṣmaḥ / (7.2) Par.?
kṣatraṃ haiva śriyā yaśasā bhavati // (7.3) Par.?
atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta / (8.1) Par.?
viḍ vai varṣāḥ / (8.2) Par.?
annaṃ viśaḥ / (8.3) Par.?
bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān varṣāsv ādhatte // (8.4) Par.?
te vā eta ṛtava ubhaya evāpahatapāpmānaḥ / (9.1) Par.?
sūrya evaiṣām pāpmano 'pahantā / (9.2) Par.?
udyann evaiṣām ubhayeṣām pāpmānam apahanti / (9.3) Par.?
tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta / (9.4) Par.?
na śvaḥśvam upāsīta / (9.5) Par.?
ko hi manuṣyasya śvo veda // (9.6) Par.?
Duration=0.059705018997192 secs.