Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16362
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yatraitad dvādaśāhena vyūḍhachandasā yajate tad grahān vyūhati / (1.1) Par.?
vyūhata udgātā ca hotā ca chandāṃsi / (1.2) Par.?
sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ / (1.3) Par.?
tad aindravāyavāgrān gṛhṇāti // (1.4) Par.?
atha caturthe 'han vyūhati grahān vyūhanti chandāṃsi / (2.1) Par.?
tad āgrayaṇāgrān gṛhṇāti / (2.2) Par.?
prājāpatyaṃ vā etac caturtham ahar bhavati / (2.3) Par.?
ātmā vā āgrayaṇaḥ / (2.4) Par.?
ātmā vai prajāpatiḥ / (2.5) Par.?
tasmād āgrayaṇāgrān gṛhṇāti // (2.6) Par.?
taṃ gṛhītvā na sādayati / (3.1) Par.?
prāṇā vai grahāḥ / (3.2) Par.?
net prāṇān mohayānīti / (3.3) Par.?
mohayeddha prāṇān yat sādayet / (3.4) Par.?
taṃ dhārayanta evopāsate / (3.5) Par.?
atha grahān gṛhṇāti / (3.6) Par.?
atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati / (3.7) Par.?
athaitat prajñātam eva pañcamam ahar bhavati / (3.8) Par.?
tad aindravāyavāgrān gṛhṇāti // (3.9) Par.?
atha ṣaṣṭhe 'han vyūhati grahān vyūhanti chandāṃsi / (4.1) Par.?
tacchukrāgrān gṛhṇāti / (4.2) Par.?
aindraṃ vā etat ṣaṣṭham ahar bhavati / (4.3) Par.?
eṣa vai śukro ya eṣa tapati / (4.4) Par.?
eṣa u evendraḥ / (4.5) Par.?
tasmācchukrāgrān gṛhṇāti // (4.6) Par.?
taṃ gṛhītvā na sādayati / (5.1) Par.?
prāṇā vai grahāḥ / (5.2) Par.?
net prāṇān mohayānīti / (5.3) Par.?
mohayeddha prāṇān yat sādayet / (5.4) Par.?
taṃ dhārayanta evopāsate / (5.5) Par.?
atha grahān gṛhṇāti / (5.6) Par.?
atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati // (5.7) Par.?
atha saptame 'han vyūhati grahān vyūhanti chandāṃsi / (6.1) Par.?
tacchukrāgrān gṛhṇāti / (6.2) Par.?
bārhataṃ vā etat saptamam ahar bhavati / (6.3) Par.?
eṣa vai śukro ya eṣa tapati / (6.4) Par.?
eṣa u eva bṛhan / (6.5) Par.?
tasmācchukrāgrān gṛhṇāti // (6.6) Par.?
taṃ gṛhītvā na sādayati / (7.1) Par.?
prāṇā vai grahāḥ / (7.2) Par.?
net prāṇān mohayānīti / (7.3) Par.?
mohayeddha prāṇān yat sādayet / (7.4) Par.?
taṃ dhārayanta evopāsate / (7.5) Par.?
atha grahān gṛhṇāti / (7.6) Par.?
atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati / (7.7) Par.?
athaitat prajñātam evāṣṭamam ahar bhavati / (7.8) Par.?
tad aindravāyavāgrān gṛhṇāti // (7.9) Par.?
atha navame 'han vyūhati grahān vyūhanti chandāṃsi / (8.1) Par.?
tad āgrayaṇāgrān gṛhṇāti / (8.2) Par.?
jāgataṃ vā etan navamam ahar bhavati / (8.3) Par.?
ātmā vā āgrayaṇaḥ / (8.4) Par.?
sarvaṃ vā idam ātmā jagat / (8.5) Par.?
tasmād āgrayaṇāgrān gṛhṇāti // (8.6) Par.?
taṃ gṛhītvā na sādayati / (9.1) Par.?
prāṇā vai grahāḥ / (9.2) Par.?
net prāṇān mohayānīti / (9.3) Par.?
mohayeddha prāṇān yat sādayet / (9.4) Par.?
taṃ dhārayanta evopāsate / (9.5) Par.?
atha grahān gṛhṇāti / (9.6) Par.?
atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati // (9.7) Par.?
tad āhur na vyūhed grahān / (10.1) Par.?
prāṇā vai grahāḥ / (10.2) Par.?
net prāṇān mohayānīti / (10.3) Par.?
mohayeddha prāṇān yad vyūhet / (10.4) Par.?
tasmān na vyūhet // (10.5) Par.?
tad u vyūhed eva / (11.1) Par.?
aṅgāni vai grahāḥ / (11.2) Par.?
kāmaṃ vā imāny aṅgāni vyatyāsaṃ śete / (11.3) Par.?
tasmād u vyūhed eva // (11.4) Par.?
tad u naiva vyūhet / (12.1) Par.?
prāṇā vai grahāḥ / (12.2) Par.?
net prāṇān mohayānīti / (12.3) Par.?
mohayeddha prāṇān yad vyūhet / (12.4) Par.?
tasmān na vyūhet // (12.5) Par.?
kiṃ nu tatrādhvaryor yad udgātā ca hotā ca chandāṃsi vyūhataḥ / (13.1) Par.?
etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane // (13.2) Par.?
Duration=0.15058016777039 secs.