Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1013
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ // (1) Par.?
yathoktaṃ śrīsvacchande māyāmasūrakavinyāse / (2.1) Par.?
adhaśchādanam ūrdhvaṃ ca raktaṃ śuklaṃ vicintayet / (2.2) Par.?
madhye tamo vijānīyādguṇās tv ete vyavasthitāḥ // (2.3) Par.?
iti // (3) Par.?
ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ // (4) Par.?
tathāhi / (5.1) Par.?
svāṅgarūpeṣu bhāveṣu patyurjñānaṃ kriyā ca yā / (5.2) Par.?
māyātṛtīye ta eva paśoḥ sattvaṃ rajastamaḥ // (5.3) Par.?
iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva // (6) Par.?
yathā tv aprabuddhān badhnanty ete tat pratipādayati // (7) Par.?
Duration=0.042397975921631 secs.