Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarve haite yajñā yo 'yam agniś citaḥ / (1.1) Par.?
sa yat paśum ālabhate tad agnyādheyam / (1.2) Par.?
atha yad ukhāṃ saṃbharati tāny agnyādheyahavīṃṣi / (1.3) Par.?
atha yad dīkṣate tad agnihotram / (1.4) Par.?
atha yad dīkṣitaḥ samidhāv ādadhāti te agnihotrāhutī // (1.5) Par.?
te vai sāyaṃ prātar ādadhāti / (2.1) Par.?
sāyaṃ prātar hy agnihotrāhutī juhvati / (2.2) Par.?
samānena mantreṇa / (2.3) Par.?
samānena hi mantreṇāgnihotrāhutī juhvati / (2.4) Par.?
atha yad vanīvāhanaṃ ca bhasmanaś cābhyavaharaṇaṃ tau darśapūrṇamāsau / (2.5) Par.?
atha yad gārhapatyaṃ cinoti tāni cāturmāsyāni / (2.6) Par.?
atha yad ūrdhvaṃ gārhapatyād ā sarvauṣadhāt tā iṣṭayaḥ / (2.7) Par.?
atha yad ūrdhvaṃ sarvauṣadhāt prācīnaṃ citibhyas te paśubandhāḥ / (2.8) Par.?
ya evaiteṣu yajñeṣu viṣṇukramās te viṣṇukramāḥ / (2.9) Par.?
yaj japyaṃ tad vātsapram // (2.10) Par.?
saumyo 'dhvaraḥ prathamā citiḥ / (3.1) Par.?
yat prācīnaṃ savebhyo rājasūyo dvitīyā / (3.2) Par.?
vājapeyas tṛtīyā / (3.3) Par.?
aśvamedhaś caturthī / (3.4) Par.?
agnisavaḥ pañcamī / (3.5) Par.?
yaiś citaṃ sāmabhiḥ parigāyati tan mahāvratam / (3.6) Par.?
atha yat tatrodgātuḥ purastāj japyaṃ tacchatarudriyam / (3.7) Par.?
vasordhārā mahad uktham / (3.8) Par.?
atha yad ūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yad eva tatra hotuḥ purastājjapyaṃ tat tat / (3.9) Par.?
atha yad ūrdhvaṃ vasordhārāyai te gṛhamedhāḥ / (3.10) Par.?
etāvanto vai sarve yajñāḥ / (3.11) Par.?
tān agnināpnoti // (3.12) Par.?
athāto yajñavīryāṇām eva / (4.1) Par.?
sāyaṃ prātar ha vā amuṣmiṃl loke 'gnihotrahud aśnāti / (4.2) Par.?
tāvatī ha tasmin yajña ūrk / (4.3) Par.?
ardhamāse 'rdhamāse darśapūrṇamāsayājī / (4.4) Par.?
caturṣu caturṣu māseṣu cāturmāsyayājī / (4.5) Par.?
ṣaṭsu ṣaṭsu paśubandhayājī / (4.6) Par.?
saṃvatsare saṃvatsare somayājī / (4.7) Par.?
śate śate saṃvatsareṣv agnicit kāmam aśnāti kāmaṃ na / (4.8) Par.?
taddhaitad yāvacchataṃ saṃvatsarās tāvad amṛtam anantam aparyantam / (4.9) Par.?
sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati / (4.10) Par.?
tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati // (4.11) Par.?
Duration=0.10013008117676 secs.