Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1888
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante // (1) Par.?
yadāhuḥ / (2.1) Par.?
te samādhāv upasargā vyutthāne siddhayaḥ / (2.2) Par.?
iti // (2.3) Par.?
evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam // (3) Par.?
idānīmatronmeṣātmani svabhāve dehapramātṛtāṃ nimajjayati tadākārāmapi parapramātṛtāṃ labhata ityāha // (4) Par.?
Duration=0.014765024185181 secs.