Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana, micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇo gāyatrī / (1.1) Par.?
cakṣur uṣṇik / (1.2) Par.?
vāg anuṣṭup / (1.3) Par.?
mano bṛhatī / (1.4) Par.?
śrotram paṅktiḥ / (1.5) Par.?
ya evāyaṃ prajananaḥ prāṇa eṣa triṣṭup / (1.6) Par.?
atha yo 'yam avāṅ prāṇa eṣa jagatī / (1.7) Par.?
tāni vā etāni sapta chandāṃsi caturuttarāṇy agnau kriyante // (1.8) Par.?
prāṇo gāyatrīti tad ya eva prāṇasya mahimā yad vīryaṃ tad etat sahasram / (2.1) Par.?
prāṇasyaivaitad vīryam / (2.2) Par.?
yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta / (2.3) Par.?
etenaivāsya rūpeṇa sahasram eṣa gāyatrīḥ saṃcito bhavati // (2.4) Par.?
cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram / (3.1) Par.?
cakṣuṣa evaitad vīryam / (3.2) Par.?
yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta / (3.3) Par.?
etenaivāsya rūpeṇa sahasram eṣa uṣṇihaḥ saṃcito bhavati // (3.4) Par.?
vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram / (4.1) Par.?
vāca evaitad vīryam / (4.2) Par.?
yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta / (4.3) Par.?
etenaivāsya rūpeṇa sahasram eṣo 'nuṣṭubhaḥ saṃcito bhavati // (4.4) Par.?
mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram / (5.1) Par.?
manasa evaitad vīryam / (5.2) Par.?
yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta / (5.3) Par.?
etenaivāsya rūpeṇa sahasram eṣa bṛhatīḥ saṃcito bhavati // (5.4) Par.?
śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram / (6.1) Par.?
śrotrasyaivaitad vīryam / (6.2) Par.?
yaddhy asya cinvataḥ śrotram utkrāmet tata evaiṣo 'gnir na cīyeta / (6.3) Par.?
etenaivāsya rūpeṇa sahasram eṣa paṅktīḥ saṃcito bhavati // (6.4) Par.?
ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram / (7.1) Par.?
etasyaivaitat prāṇasya vīryam / (7.2) Par.?
yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta / (7.3) Par.?
etenaivāsya rūpeṇa sahasram eṣa triṣṭubhaḥ saṃcito bhavati // (7.4) Par.?
atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram / (8.1) Par.?
etasyaivaitat prāṇasya vīryam / (8.2) Par.?
yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta / (8.3) Par.?
etenaivāsya rūpeṇa sahasram eṣa jagatīḥ saṃcito bhavati // (8.4) Par.?
tāni vā etāni sapta chandāṃsi caturuttarāṇy anyonyasmin pratiṣṭhitāni sapteme puruṣe prāṇā anyonyasmin pratiṣṭhitāḥ / (9.1) Par.?
tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā // (9.2) Par.?
Duration=0.18040895462036 secs.