Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṛcchra, penance, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15303
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Penances
atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu // (1.1) Par.?
antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti / (2.1) Par.?
kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā / (2.2) Par.?
manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā / (2.3) Par.?
rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā / (2.4) Par.?
tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā / (2.5) Par.?
pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā / (2.6) Par.?
manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti // (2.7) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (3.1) Par.?
apareṇāgniṃ kṛṣṇājinena prācīnagrīveṇottaralomnā prāvṛtya vasati // (4.1) Par.?
vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti // (5.1) Par.?
yathāśvamedhāvabhṛtha evam evaitad vijānīyād iti // (6.1) Par.?
Duration=0.036808013916016 secs.