Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8752
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
hantātmajñasya dhīrasya khelato bhogalīlayā / (1.2) Par.?
na hi saṃsāravāhīkair mūḍhaiḥ saha samānatā // (1.3) Par.?
yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ / (2.1) Par.?
aho tatra sthito yogī na harṣam upagacchati // (2.2) Par.?
tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate / (3.1) Par.?
na hy ākāśasya dhūmena dṛśyamānāpi saṅgati // (3.2) Par.?
ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā / (4.1) Par.?
yadṛcchayā vartamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ // (4.2) Par.?
ā brahmastambaparyante bhūtagrāme caturvidhe / (5.1) Par.?
vijñasyaiva hi sāmarthyam icchānicchāvivarjane // (5.2) Par.?
ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ / (6.1) Par.?
yad vetti tat sa kurute na bhayaṃ tasya kutracit // (6.2) Par.?
Duration=0.025954961776733 secs.