Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): yajus verses

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12902
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta // (1) Par.?
revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta // (2) Par.?
pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta // (3) Par.?
abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta // (4) Par.?
adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta // (5) Par.?
dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta // (6) Par.?
saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta // (7) Par.?
vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta // (8) Par.?
trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta // (9) Par.?
niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta // (10) Par.?
vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta // (11) Par.?
ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta // (12) Par.?
Duration=0.052206039428711 secs.