Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pavasva vāco agriya iti dvitīyasyāhnaḥ pratipad bhavati // (1) Par.?
pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya // (2) Par.?
pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati // (3) Par.?
pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam // (4) Par.?
anurūpa enaṃ putro jāyate ya evaṃ veda // (5) Par.?
stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai // (6) Par.?
vṛṣaṇvantas tṛcā bhavatīndriyasya vīryasyāvaruddhyai // (7) Par.?
tṛca uttamo bhavati // (8) Par.?
yenaiva prāṇena prayanti tam abhyudyanti // (9) Par.?
pañcadaśa eva stomo bhavati // (10) Par.?
ojasy eva tad vīrye pratitiṣṭhati ojo vīryaṃ pañcadaśaḥ // (11) Par.?
Duration=0.031819105148315 secs.