Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, ājya hymns

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13317
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnināgniḥ samidhyata ity āgneyam ājyaṃ bhavati // (1) Par.?
pūrve eva tad ahanī samiddhe tṛtīyam ahar abhisaminddhe // (2) Par.?
mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam // (3) Par.?
huva iti vai rāthantaraṃ rūpam // (4) Par.?
rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati // (5) Par.?
indreṇa saṃ hi dṛkṣusa ity aindram // (6) Par.?
sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati // (7) Par.?
tā huve yayor idam iti rāthantaram aindrāgnam // (8) Par.?
huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ // (9) Par.?
Duration=0.024587154388428 secs.